श्री मद्भागवत गीता-अध्याय-2
मुख्य श्लोक एवम उक्तियाँ
2.7
शिष्यस्तेअहं शाधि मां त्वां प्रपन्नम।।
2.11
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।
2.15
यं हि न व्यथयन्त्येते पुरुषं पुरुषषर्भ।
समदुःखसुखं धीरं सोअमृतत्वाय कल्पते।।
2.16
नासतो विधते भावों नाभावो विधते सतः।
2.11
नायं हन्ति न हन्यते।
2.22
वासांसि जीर्णानि यथा विहाय
2.23
नैनँ छिदन्ति शस्त्राणि नैनँ दहति पावक।
2.28
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।
अव्यक्तनिधनान्येव तत्र का परिवेदना।।
2.30
देही नित्यमवध्योअयं
2.37
हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महिम।
2.38
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
2:45
त्रैगुण्यविषया वेदा निस्त्रेगुण्यो भवाजुर्न।
निर्द्वंदों नित्यसत्तवस्थो निर्योगक्षेम आत्मवान।।
2:46
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके।
तावांसर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।
2:47
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि।।
2:48
योगस्थः कुरु कर्माणि सङ्ग त्यक्त्वा धनञ्जय।
सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते।।
2:49
बुध्दो शरणमन्विच्छ क्रप्नाह फ़लहेतवः।
Comments
Post a Comment
pls do not enter any spam link in the comment box